सुबन्तावली ?गरगीर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमागरगीर्णम् गरगीर्णे गरगीर्णानि
सम्बोधनम्गरगीर्ण गरगीर्णे गरगीर्णानि
द्वितीयागरगीर्णम् गरगीर्णे गरगीर्णानि
तृतीयागरगीर्णेन गरगीर्णाभ्याम् गरगीर्णैः
चतुर्थीगरगीर्णाय गरगीर्णाभ्याम् गरगीर्णेभ्यः
पञ्चमीगरगीर्णात् गरगीर्णाभ्याम् गरगीर्णेभ्यः
षष्ठीगरगीर्णस्य गरगीर्णयोः गरगीर्णानाम्
सप्तमीगरगीर्णे गरगीर्णयोः गरगीर्णेषु

समास गरगीर्ण

अव्यय ॰गरगीर्णम् ॰गरगीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria