सुबन्तावली ?गरणवता

Roma

स्त्रीएकद्विबहु
प्रथमागरणवता गरणवते गरणवताः
सम्बोधनम्गरणवते गरणवते गरणवताः
द्वितीयागरणवताम् गरणवते गरणवताः
तृतीयागरणवतया गरणवताभ्याम् गरणवताभिः
चतुर्थीगरणवतायै गरणवताभ्याम् गरणवताभ्यः
पञ्चमीगरणवतायाः गरणवताभ्याम् गरणवताभ्यः
षष्ठीगरणवतायाः गरणवतयोः गरणवतानाम्
सप्तमीगरणवतायाम् गरणवतयोः गरणवतासु

अव्यय ॰गरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria