सुबन्तावली ?गरणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागरणवत् गरणवन्ती गरणवती गरणवन्ति
सम्बोधनम्गरणवत् गरणवन्ती गरणवती गरणवन्ति
द्वितीयागरणवत् गरणवन्ती गरणवती गरणवन्ति
तृतीयागरणवता गरणवद्भ्याम् गरणवद्भिः
चतुर्थीगरणवते गरणवद्भ्याम् गरणवद्भ्यः
पञ्चमीगरणवतः गरणवद्भ्याम् गरणवद्भ्यः
षष्ठीगरणवतः गरणवतोः गरणवताम्
सप्तमीगरणवति गरणवतोः गरणवत्सु

अव्यय ॰गरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria