सुबन्तावली ?गरणवत्

Roma

पुमान्एकद्विबहु
प्रथमागरणवान् गरणवन्तौ गरणवन्तः
सम्बोधनम्गरणवन् गरणवन्तौ गरणवन्तः
द्वितीयागरणवन्तम् गरणवन्तौ गरणवतः
तृतीयागरणवता गरणवद्भ्याम् गरणवद्भिः
चतुर्थीगरणवते गरणवद्भ्याम् गरणवद्भ्यः
पञ्चमीगरणवतः गरणवद्भ्याम् गरणवद्भ्यः
षष्ठीगरणवतः गरणवतोः गरणवताम्
सप्तमीगरणवति गरणवतोः गरणवत्सु

समास गरणवत्

अव्यय ॰गरणवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria