Declension table of gantukāma

Deva

NeuterSingularDualPlural
Nominativegantukāmam gantukāme gantukāmāni
Vocativegantukāma gantukāme gantukāmāni
Accusativegantukāmam gantukāme gantukāmāni
Instrumentalgantukāmena gantukāmābhyām gantukāmaiḥ
Dativegantukāmāya gantukāmābhyām gantukāmebhyaḥ
Ablativegantukāmāt gantukāmābhyām gantukāmebhyaḥ
Genitivegantukāmasya gantukāmayoḥ gantukāmānām
Locativegantukāme gantukāmayoḥ gantukāmeṣu

Compound gantukāma -

Adverb -gantukāmam -gantukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria