Declension table of gantukāma

Deva

MasculineSingularDualPlural
Nominativegantukāmaḥ gantukāmau gantukāmāḥ
Vocativegantukāma gantukāmau gantukāmāḥ
Accusativegantukāmam gantukāmau gantukāmān
Instrumentalgantukāmena gantukāmābhyām gantukāmaiḥ gantukāmebhiḥ
Dativegantukāmāya gantukāmābhyām gantukāmebhyaḥ
Ablativegantukāmāt gantukāmābhyām gantukāmebhyaḥ
Genitivegantukāmasya gantukāmayoḥ gantukāmānām
Locativegantukāme gantukāmayoḥ gantukāmeṣu

Compound gantukāma -

Adverb -gantukāmam -gantukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria