Declension table of gantu_1

Deva

MasculineSingularDualPlural
Nominativegantuḥ gantū gantavaḥ
Vocativeganto gantū gantavaḥ
Accusativegantum gantū gantūn
Instrumentalgantunā gantubhyām gantubhiḥ
Dativegantave gantubhyām gantubhyaḥ
Ablativegantoḥ gantubhyām gantubhyaḥ
Genitivegantoḥ gantvoḥ gantūnām
Locativegantau gantvoḥ gantuṣu

Compound gantu -

Adverb -gantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria