Declension table of gantavya

Deva

MasculineSingularDualPlural
Nominativegantavyaḥ gantavyau gantavyāḥ
Vocativegantavya gantavyau gantavyāḥ
Accusativegantavyam gantavyau gantavyān
Instrumentalgantavyena gantavyābhyām gantavyaiḥ
Dativegantavyāya gantavyābhyām gantavyebhyaḥ
Ablativegantavyāt gantavyābhyām gantavyebhyaḥ
Genitivegantavyasya gantavyayoḥ gantavyānām
Locativegantavye gantavyayoḥ gantavyeṣu

Compound gantavya -

Adverb -gantavyam -gantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria