Declension table of ?gandhyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gandhyamānā | gandhyamāne | gandhyamānāḥ |
Vocative | gandhyamāne | gandhyamāne | gandhyamānāḥ |
Accusative | gandhyamānām | gandhyamāne | gandhyamānāḥ |
Instrumental | gandhyamānayā | gandhyamānābhyām | gandhyamānābhiḥ |
Dative | gandhyamānāyai | gandhyamānābhyām | gandhyamānābhyaḥ |
Ablative | gandhyamānāyāḥ | gandhyamānābhyām | gandhyamānābhyaḥ |
Genitive | gandhyamānāyāḥ | gandhyamānayoḥ | gandhyamānānām |
Locative | gandhyamānāyām | gandhyamānayoḥ | gandhyamānāsu |