Declension table of ?gandhyamāna

Deva

NeuterSingularDualPlural
Nominativegandhyamānam gandhyamāne gandhyamānāni
Vocativegandhyamāna gandhyamāne gandhyamānāni
Accusativegandhyamānam gandhyamāne gandhyamānāni
Instrumentalgandhyamānena gandhyamānābhyām gandhyamānaiḥ
Dativegandhyamānāya gandhyamānābhyām gandhyamānebhyaḥ
Ablativegandhyamānāt gandhyamānābhyām gandhyamānebhyaḥ
Genitivegandhyamānasya gandhyamānayoḥ gandhyamānānām
Locativegandhyamāne gandhyamānayoḥ gandhyamāneṣu

Compound gandhyamāna -

Adverb -gandhyamānam -gandhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria