Declension table of ?gandhyamāna

Deva

MasculineSingularDualPlural
Nominativegandhyamānaḥ gandhyamānau gandhyamānāḥ
Vocativegandhyamāna gandhyamānau gandhyamānāḥ
Accusativegandhyamānam gandhyamānau gandhyamānān
Instrumentalgandhyamānena gandhyamānābhyām gandhyamānaiḥ gandhyamānebhiḥ
Dativegandhyamānāya gandhyamānābhyām gandhyamānebhyaḥ
Ablativegandhyamānāt gandhyamānābhyām gandhyamānebhyaḥ
Genitivegandhyamānasya gandhyamānayoḥ gandhyamānānām
Locativegandhyamāne gandhyamānayoḥ gandhyamāneṣu

Compound gandhyamāna -

Adverb -gandhyamānam -gandhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria