Declension table of ?gandhitavatī

Deva

FeminineSingularDualPlural
Nominativegandhitavatī gandhitavatyau gandhitavatyaḥ
Vocativegandhitavati gandhitavatyau gandhitavatyaḥ
Accusativegandhitavatīm gandhitavatyau gandhitavatīḥ
Instrumentalgandhitavatyā gandhitavatībhyām gandhitavatībhiḥ
Dativegandhitavatyai gandhitavatībhyām gandhitavatībhyaḥ
Ablativegandhitavatyāḥ gandhitavatībhyām gandhitavatībhyaḥ
Genitivegandhitavatyāḥ gandhitavatyoḥ gandhitavatīnām
Locativegandhitavatyām gandhitavatyoḥ gandhitavatīṣu

Compound gandhitavati - gandhitavatī -

Adverb -gandhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria