Declension table of ?gandhitavat

Deva

MasculineSingularDualPlural
Nominativegandhitavān gandhitavantau gandhitavantaḥ
Vocativegandhitavan gandhitavantau gandhitavantaḥ
Accusativegandhitavantam gandhitavantau gandhitavataḥ
Instrumentalgandhitavatā gandhitavadbhyām gandhitavadbhiḥ
Dativegandhitavate gandhitavadbhyām gandhitavadbhyaḥ
Ablativegandhitavataḥ gandhitavadbhyām gandhitavadbhyaḥ
Genitivegandhitavataḥ gandhitavatoḥ gandhitavatām
Locativegandhitavati gandhitavatoḥ gandhitavatsu

Compound gandhitavat -

Adverb -gandhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria