सुबन्तावली ?गन्धशटी

Roma

स्त्रीएकद्विबहु
प्रथमागन्धशटी गन्धशट्यौ गन्धशट्यः
सम्बोधनम्गन्धशटि गन्धशट्यौ गन्धशट्यः
द्वितीयागन्धशटीम् गन्धशट्यौ गन्धशटीः
तृतीयागन्धशट्या गन्धशटीभ्याम् गन्धशटीभिः
चतुर्थीगन्धशट्यै गन्धशटीभ्याम् गन्धशटीभ्यः
पञ्चमीगन्धशट्याः गन्धशटीभ्याम् गन्धशटीभ्यः
षष्ठीगन्धशट्याः गन्धशट्योः गन्धशटीनाम्
सप्तमीगन्धशट्याम् गन्धशट्योः गन्धशटीषु

समास गन्धशटि गन्धशटी

अव्यय ॰गन्धशटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria