सुबन्तावली ?गन्धयुक्तिविद्

Roma

पुमान्एकद्विबहु
प्रथमागन्धयुक्तिवित् गन्धयुक्तिविदौ गन्धयुक्तिविदः
सम्बोधनम्गन्धयुक्तिवित् गन्धयुक्तिविदौ गन्धयुक्तिविदः
द्वितीयागन्धयुक्तिविदम् गन्धयुक्तिविदौ गन्धयुक्तिविदः
तृतीयागन्धयुक्तिविदा गन्धयुक्तिविद्भ्याम् गन्धयुक्तिविद्भिः
चतुर्थीगन्धयुक्तिविदे गन्धयुक्तिविद्भ्याम् गन्धयुक्तिविद्भ्यः
पञ्चमीगन्धयुक्तिविदः गन्धयुक्तिविद्भ्याम् गन्धयुक्तिविद्भ्यः
षष्ठीगन्धयुक्तिविदः गन्धयुक्तिविदोः गन्धयुक्तिविदाम्
सप्तमीगन्धयुक्तिविदि गन्धयुक्तिविदोः गन्धयुक्तिवित्सु

समास गन्धयुक्तिवित्

अव्यय ॰गन्धयुक्तिवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria