सुबन्तावली ?गन्धयुक्तिज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमागन्धयुक्तिज्ञा गन्धयुक्तिज्ञे गन्धयुक्तिज्ञाः
सम्बोधनम्गन्धयुक्तिज्ञे गन्धयुक्तिज्ञे गन्धयुक्तिज्ञाः
द्वितीयागन्धयुक्तिज्ञाम् गन्धयुक्तिज्ञे गन्धयुक्तिज्ञाः
तृतीयागन्धयुक्तिज्ञया गन्धयुक्तिज्ञाभ्याम् गन्धयुक्तिज्ञाभिः
चतुर्थीगन्धयुक्तिज्ञायै गन्धयुक्तिज्ञाभ्याम् गन्धयुक्तिज्ञाभ्यः
पञ्चमीगन्धयुक्तिज्ञायाः गन्धयुक्तिज्ञाभ्याम् गन्धयुक्तिज्ञाभ्यः
षष्ठीगन्धयुक्तिज्ञायाः गन्धयुक्तिज्ञयोः गन्धयुक्तिज्ञानाम्
सप्तमीगन्धयुक्तिज्ञायाम् गन्धयुक्तिज्ञयोः गन्धयुक्तिज्ञासु

अव्यय ॰गन्धयुक्तिज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria