Declension table of ?gandhayiṣyat

Deva

MasculineSingularDualPlural
Nominativegandhayiṣyan gandhayiṣyantau gandhayiṣyantaḥ
Vocativegandhayiṣyan gandhayiṣyantau gandhayiṣyantaḥ
Accusativegandhayiṣyantam gandhayiṣyantau gandhayiṣyataḥ
Instrumentalgandhayiṣyatā gandhayiṣyadbhyām gandhayiṣyadbhiḥ
Dativegandhayiṣyate gandhayiṣyadbhyām gandhayiṣyadbhyaḥ
Ablativegandhayiṣyataḥ gandhayiṣyadbhyām gandhayiṣyadbhyaḥ
Genitivegandhayiṣyataḥ gandhayiṣyatoḥ gandhayiṣyatām
Locativegandhayiṣyati gandhayiṣyatoḥ gandhayiṣyatsu

Compound gandhayiṣyat -

Adverb -gandhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria