Declension table of ?gandhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegandhayiṣyantī gandhayiṣyantyau gandhayiṣyantyaḥ
Vocativegandhayiṣyanti gandhayiṣyantyau gandhayiṣyantyaḥ
Accusativegandhayiṣyantīm gandhayiṣyantyau gandhayiṣyantīḥ
Instrumentalgandhayiṣyantyā gandhayiṣyantībhyām gandhayiṣyantībhiḥ
Dativegandhayiṣyantyai gandhayiṣyantībhyām gandhayiṣyantībhyaḥ
Ablativegandhayiṣyantyāḥ gandhayiṣyantībhyām gandhayiṣyantībhyaḥ
Genitivegandhayiṣyantyāḥ gandhayiṣyantyoḥ gandhayiṣyantīnām
Locativegandhayiṣyantyām gandhayiṣyantyoḥ gandhayiṣyantīṣu

Compound gandhayiṣyanti - gandhayiṣyantī -

Adverb -gandhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria