Declension table of ?gandhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegandhayiṣyamāṇā gandhayiṣyamāṇe gandhayiṣyamāṇāḥ
Vocativegandhayiṣyamāṇe gandhayiṣyamāṇe gandhayiṣyamāṇāḥ
Accusativegandhayiṣyamāṇām gandhayiṣyamāṇe gandhayiṣyamāṇāḥ
Instrumentalgandhayiṣyamāṇayā gandhayiṣyamāṇābhyām gandhayiṣyamāṇābhiḥ
Dativegandhayiṣyamāṇāyai gandhayiṣyamāṇābhyām gandhayiṣyamāṇābhyaḥ
Ablativegandhayiṣyamāṇāyāḥ gandhayiṣyamāṇābhyām gandhayiṣyamāṇābhyaḥ
Genitivegandhayiṣyamāṇāyāḥ gandhayiṣyamāṇayoḥ gandhayiṣyamāṇānām
Locativegandhayiṣyamāṇāyām gandhayiṣyamāṇayoḥ gandhayiṣyamāṇāsu

Adverb -gandhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria