Declension table of ?gandhayantī

Deva

FeminineSingularDualPlural
Nominativegandhayantī gandhayantyau gandhayantyaḥ
Vocativegandhayanti gandhayantyau gandhayantyaḥ
Accusativegandhayantīm gandhayantyau gandhayantīḥ
Instrumentalgandhayantyā gandhayantībhyām gandhayantībhiḥ
Dativegandhayantyai gandhayantībhyām gandhayantībhyaḥ
Ablativegandhayantyāḥ gandhayantībhyām gandhayantībhyaḥ
Genitivegandhayantyāḥ gandhayantyoḥ gandhayantīnām
Locativegandhayantyām gandhayantyoḥ gandhayantīṣu

Compound gandhayanti - gandhayantī -

Adverb -gandhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria