सुबन्तावली गन्धवत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमागन्धवत्त्वम् गन्धवत्त्वे गन्धवत्त्वानि
सम्बोधनम्गन्धवत्त्व गन्धवत्त्वे गन्धवत्त्वानि
द्वितीयागन्धवत्त्वम् गन्धवत्त्वे गन्धवत्त्वानि
तृतीयागन्धवत्त्वेन गन्धवत्त्वाभ्याम् गन्धवत्त्वैः
चतुर्थीगन्धवत्त्वाय गन्धवत्त्वाभ्याम् गन्धवत्त्वेभ्यः
पञ्चमीगन्धवत्त्वात् गन्धवत्त्वाभ्याम् गन्धवत्त्वेभ्यः
षष्ठीगन्धवत्त्वस्य गन्धवत्त्वयोः गन्धवत्त्वानाम्
सप्तमीगन्धवत्त्वे गन्धवत्त्वयोः गन्धवत्त्वेषु

समास गन्धवत्त्व

अव्यय ॰गन्धवत्त्वम् ॰गन्धवत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria