सुबन्तावली ?गन्धवहश्मशान

Roma

नपुंसकम्एकद्विबहु
प्रथमागन्धवहश्मशानम् गन्धवहश्मशाने गन्धवहश्मशानानि
सम्बोधनम्गन्धवहश्मशान गन्धवहश्मशाने गन्धवहश्मशानानि
द्वितीयागन्धवहश्मशानम् गन्धवहश्मशाने गन्धवहश्मशानानि
तृतीयागन्धवहश्मशानेन गन्धवहश्मशानाभ्याम् गन्धवहश्मशानैः
चतुर्थीगन्धवहश्मशानाय गन्धवहश्मशानाभ्याम् गन्धवहश्मशानेभ्यः
पञ्चमीगन्धवहश्मशानात् गन्धवहश्मशानाभ्याम् गन्धवहश्मशानेभ्यः
षष्ठीगन्धवहश्मशानस्य गन्धवहश्मशानयोः गन्धवहश्मशानानाम्
सप्तमीगन्धवहश्मशाने गन्धवहश्मशानयोः गन्धवहश्मशानेषु

समास गन्धवहश्मशान

अव्यय ॰गन्धवहश्मशानम् ॰गन्धवहश्मशानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria