सुबन्तावली ?गन्धवणिज्

Roma

पुमान्एकद्विबहु
प्रथमागन्धवणिक् गन्धवणिजौ गन्धवणिजः
सम्बोधनम्गन्धवणिक् गन्धवणिजौ गन्धवणिजः
द्वितीयागन्धवणिजम् गन्धवणिजौ गन्धवणिजः
तृतीयागन्धवणिजा गन्धवणिग्भ्याम् गन्धवणिग्भिः
चतुर्थीगन्धवणिजे गन्धवणिग्भ्याम् गन्धवणिग्भ्यः
पञ्चमीगन्धवणिजः गन्धवणिग्भ्याम् गन्धवणिग्भ्यः
षष्ठीगन्धवणिजः गन्धवणिजोः गन्धवणिजाम्
सप्तमीगन्धवणिजि गन्धवणिजोः गन्धवणिक्षु

समास गन्धवणिक्

अव्यय ॰गन्धवणिक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria