सुबन्तावली ?गन्धतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमागन्धतण्डुलः गन्धतण्डुलौ गन्धतण्डुलाः
सम्बोधनम्गन्धतण्डुल गन्धतण्डुलौ गन्धतण्डुलाः
द्वितीयागन्धतण्डुलम् गन्धतण्डुलौ गन्धतण्डुलान्
तृतीयागन्धतण्डुलेन गन्धतण्डुलाभ्याम् गन्धतण्डुलैः गन्धतण्डुलेभिः
चतुर्थीगन्धतण्डुलाय गन्धतण्डुलाभ्याम् गन्धतण्डुलेभ्यः
पञ्चमीगन्धतण्डुलात् गन्धतण्डुलाभ्याम् गन्धतण्डुलेभ्यः
षष्ठीगन्धतण्डुलस्य गन्धतण्डुलयोः गन्धतण्डुलानाम्
सप्तमीगन्धतण्डुले गन्धतण्डुलयोः गन्धतण्डुलेषु

समास गन्धतण्डुल

अव्यय ॰गन्धतण्डुलम् ॰गन्धतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria