Declension table of ?gandhasāraṇa

Deva

MasculineSingularDualPlural
Nominativegandhasāraṇaḥ gandhasāraṇau gandhasāraṇāḥ
Vocativegandhasāraṇa gandhasāraṇau gandhasāraṇāḥ
Accusativegandhasāraṇam gandhasāraṇau gandhasāraṇān
Instrumentalgandhasāraṇena gandhasāraṇābhyām gandhasāraṇaiḥ gandhasāraṇebhiḥ
Dativegandhasāraṇāya gandhasāraṇābhyām gandhasāraṇebhyaḥ
Ablativegandhasāraṇāt gandhasāraṇābhyām gandhasāraṇebhyaḥ
Genitivegandhasāraṇasya gandhasāraṇayoḥ gandhasāraṇānām
Locativegandhasāraṇe gandhasāraṇayoḥ gandhasāraṇeṣu

Compound gandhasāraṇa -

Adverb -gandhasāraṇam -gandhasāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria