सुबन्तावली ?गन्धर्वेष्ठा

Roma

पुमान्एकद्विबहु
प्रथमागन्धर्वेष्ठाः गन्धर्वेष्ठौ गन्धर्वेष्ठाः
सम्बोधनम्गन्धर्वेष्ठाः गन्धर्वेष्ठौ गन्धर्वेष्ठाः
द्वितीयागन्धर्वेष्ठाम् गन्धर्वेष्ठौ गन्धर्वेष्ठाः गन्धर्वेष्ठः
तृतीयागन्धर्वेष्ठा गन्धर्वेष्ठाभ्याम् गन्धर्वेष्ठाभिः
चतुर्थीगन्धर्वेष्ठे गन्धर्वेष्ठाभ्याम् गन्धर्वेष्ठाभ्यः
पञ्चमीगन्धर्वेष्ठः गन्धर्वेष्ठाभ्याम् गन्धर्वेष्ठाभ्यः
षष्ठीगन्धर्वेष्ठः गन्धर्वेष्ठोः गन्धर्वेष्ठाम् गन्धर्वेष्ठनाम्
सप्तमीगन्धर्वेष्ठि गन्धर्वेष्ठोः गन्धर्वेष्ठासु

समास गन्धर्वेष्ठा

अव्यय ॰गन्धर्वेष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria