सुबन्तावली ?गन्धर्वहस्तक

Roma

पुमान्एकद्विबहु
प्रथमागन्धर्वहस्तकः गन्धर्वहस्तकौ गन्धर्वहस्तकाः
सम्बोधनम्गन्धर्वहस्तक गन्धर्वहस्तकौ गन्धर्वहस्तकाः
द्वितीयागन्धर्वहस्तकम् गन्धर्वहस्तकौ गन्धर्वहस्तकान्
तृतीयागन्धर्वहस्तकेन गन्धर्वहस्तकाभ्याम् गन्धर्वहस्तकैः गन्धर्वहस्तकेभिः
चतुर्थीगन्धर्वहस्तकाय गन्धर्वहस्तकाभ्याम् गन्धर्वहस्तकेभ्यः
पञ्चमीगन्धर्वहस्तकात् गन्धर्वहस्तकाभ्याम् गन्धर्वहस्तकेभ्यः
षष्ठीगन्धर्वहस्तकस्य गन्धर्वहस्तकयोः गन्धर्वहस्तकानाम्
सप्तमीगन्धर्वहस्तके गन्धर्वहस्तकयोः गन्धर्वहस्तकेषु

समास गन्धर्वहस्तक

अव्यय ॰गन्धर्वहस्तकम् ॰गन्धर्वहस्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria