Declension table of ?gandhapalāśikā

Deva

FeminineSingularDualPlural
Nominativegandhapalāśikā gandhapalāśike gandhapalāśikāḥ
Vocativegandhapalāśike gandhapalāśike gandhapalāśikāḥ
Accusativegandhapalāśikām gandhapalāśike gandhapalāśikāḥ
Instrumentalgandhapalāśikayā gandhapalāśikābhyām gandhapalāśikābhiḥ
Dativegandhapalāśikāyai gandhapalāśikābhyām gandhapalāśikābhyaḥ
Ablativegandhapalāśikāyāḥ gandhapalāśikābhyām gandhapalāśikābhyaḥ
Genitivegandhapalāśikāyāḥ gandhapalāśikayoḥ gandhapalāśikānām
Locativegandhapalāśikāyām gandhapalāśikayoḥ gandhapalāśikāsu

Adverb -gandhapalāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria