सुबन्तावली ?गन्धप

Roma

पुमान्एकद्विबहु
प्रथमागन्धपः गन्धपौ गन्धपाः
सम्बोधनम्गन्धप गन्धपौ गन्धपाः
द्वितीयागन्धपम् गन्धपौ गन्धपान्
तृतीयागन्धपेन गन्धपाभ्याम् गन्धपैः गन्धपेभिः
चतुर्थीगन्धपाय गन्धपाभ्याम् गन्धपेभ्यः
पञ्चमीगन्धपात् गन्धपाभ्याम् गन्धपेभ्यः
षष्ठीगन्धपस्य गन्धपयोः गन्धपानाम्
सप्तमीगन्धपे गन्धपयोः गन्धपेषु

समास गन्धप

अव्यय ॰गन्धपम् ॰गन्धपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria