Declension table of ?gandhamūlikā

Deva

FeminineSingularDualPlural
Nominativegandhamūlikā gandhamūlike gandhamūlikāḥ
Vocativegandhamūlike gandhamūlike gandhamūlikāḥ
Accusativegandhamūlikām gandhamūlike gandhamūlikāḥ
Instrumentalgandhamūlikayā gandhamūlikābhyām gandhamūlikābhiḥ
Dativegandhamūlikāyai gandhamūlikābhyām gandhamūlikābhyaḥ
Ablativegandhamūlikāyāḥ gandhamūlikābhyām gandhamūlikābhyaḥ
Genitivegandhamūlikāyāḥ gandhamūlikayoḥ gandhamūlikānām
Locativegandhamūlikāyām gandhamūlikayoḥ gandhamūlikāsu

Adverb -gandhamūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria