सुबन्तावली ?गन्धमार्जार

Roma

पुमान्एकद्विबहु
प्रथमागन्धमार्जारः गन्धमार्जारौ गन्धमार्जाराः
सम्बोधनम्गन्धमार्जार गन्धमार्जारौ गन्धमार्जाराः
द्वितीयागन्धमार्जारम् गन्धमार्जारौ गन्धमार्जारान्
तृतीयागन्धमार्जारेण गन्धमार्जाराभ्याम् गन्धमार्जारैः गन्धमार्जारेभिः
चतुर्थीगन्धमार्जाराय गन्धमार्जाराभ्याम् गन्धमार्जारेभ्यः
पञ्चमीगन्धमार्जारात् गन्धमार्जाराभ्याम् गन्धमार्जारेभ्यः
षष्ठीगन्धमार्जारस्य गन्धमार्जारयोः गन्धमार्जाराणाम्
सप्तमीगन्धमार्जारे गन्धमार्जारयोः गन्धमार्जारेषु

समास गन्धमार्जार

अव्यय ॰गन्धमार्जारम् ॰गन्धमार्जारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria