Declension table of gandhamādana

Deva

MasculineSingularDualPlural
Nominativegandhamādanaḥ gandhamādanau gandhamādanāḥ
Vocativegandhamādana gandhamādanau gandhamādanāḥ
Accusativegandhamādanam gandhamādanau gandhamādanān
Instrumentalgandhamādanena gandhamādanābhyām gandhamādanaiḥ gandhamādanebhiḥ
Dativegandhamādanāya gandhamādanābhyām gandhamādanebhyaḥ
Ablativegandhamādanāt gandhamādanābhyām gandhamādanebhyaḥ
Genitivegandhamādanasya gandhamādanayoḥ gandhamādanānām
Locativegandhamādane gandhamādanayoḥ gandhamādaneṣu

Compound gandhamādana -

Adverb -gandhamādanam -gandhamādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria