सुबन्तावली ?गन्धलता

Roma

स्त्रीएकद्विबहु
प्रथमागन्धलता गन्धलते गन्धलताः
सम्बोधनम्गन्धलते गन्धलते गन्धलताः
द्वितीयागन्धलताम् गन्धलते गन्धलताः
तृतीयागन्धलतया गन्धलताभ्याम् गन्धलताभिः
चतुर्थीगन्धलतायै गन्धलताभ्याम् गन्धलताभ्यः
पञ्चमीगन्धलतायाः गन्धलताभ्याम् गन्धलताभ्यः
षष्ठीगन्धलतायाः गन्धलतयोः गन्धलतानाम्
सप्तमीगन्धलतायाम् गन्धलतयोः गन्धलतासु

अव्यय ॰गन्धलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria