सुबन्तावली ?गन्धजल

Roma

नपुंसकम्एकद्विबहु
प्रथमागन्धजलम् गन्धजले गन्धजलानि
सम्बोधनम्गन्धजल गन्धजले गन्धजलानि
द्वितीयागन्धजलम् गन्धजले गन्धजलानि
तृतीयागन्धजलेन गन्धजलाभ्याम् गन्धजलैः
चतुर्थीगन्धजलाय गन्धजलाभ्याम् गन्धजलेभ्यः
पञ्चमीगन्धजलात् गन्धजलाभ्याम् गन्धजलेभ्यः
षष्ठीगन्धजलस्य गन्धजलयोः गन्धजलानाम्
सप्तमीगन्धजले गन्धजलयोः गन्धजलेषु

समास गन्धजल

अव्यय ॰गन्धजलम् ॰गन्धजलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria