सुबन्तावली ?गन्धजटिला

Roma

स्त्रीएकद्विबहु
प्रथमागन्धजटिला गन्धजटिले गन्धजटिलाः
सम्बोधनम्गन्धजटिले गन्धजटिले गन्धजटिलाः
द्वितीयागन्धजटिलाम् गन्धजटिले गन्धजटिलाः
तृतीयागन्धजटिलया गन्धजटिलाभ्याम् गन्धजटिलाभिः
चतुर्थीगन्धजटिलायै गन्धजटिलाभ्याम् गन्धजटिलाभ्यः
पञ्चमीगन्धजटिलायाः गन्धजटिलाभ्याम् गन्धजटिलाभ्यः
षष्ठीगन्धजटिलायाः गन्धजटिलयोः गन्धजटिलानाम्
सप्तमीगन्धजटिलायाम् गन्धजटिलयोः गन्धजटिलासु

अव्यय ॰गन्धजटिलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria