सुबन्तावली गन्धगज

Roma

पुमान्एकद्विबहु
प्रथमागन्धगजः गन्धगजौ गन्धगजाः
सम्बोधनम्गन्धगज गन्धगजौ गन्धगजाः
द्वितीयागन्धगजम् गन्धगजौ गन्धगजान्
तृतीयागन्धगजेन गन्धगजाभ्याम् गन्धगजैः गन्धगजेभिः
चतुर्थीगन्धगजाय गन्धगजाभ्याम् गन्धगजेभ्यः
पञ्चमीगन्धगजात् गन्धगजाभ्याम् गन्धगजेभ्यः
षष्ठीगन्धगजस्य गन्धगजयोः गन्धगजानाम्
सप्तमीगन्धगजे गन्धगजयोः गन्धगजेषु

समास गन्धगज

अव्यय ॰गन्धगजम् ॰गन्धगजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria