सुबन्तावली ?गन्धबन्धु

Roma

पुमान्एकद्विबहु
प्रथमागन्धबन्धुः गन्धबन्धू गन्धबन्धवः
सम्बोधनम्गन्धबन्धो गन्धबन्धू गन्धबन्धवः
द्वितीयागन्धबन्धुम् गन्धबन्धू गन्धबन्धून्
तृतीयागन्धबन्धुना गन्धबन्धुभ्याम् गन्धबन्धुभिः
चतुर्थीगन्धबन्धवे गन्धबन्धुभ्याम् गन्धबन्धुभ्यः
पञ्चमीगन्धबन्धोः गन्धबन्धुभ्याम् गन्धबन्धुभ्यः
षष्ठीगन्धबन्धोः गन्धबन्ध्वोः गन्धबन्धूनाम्
सप्तमीगन्धबन्धौ गन्धबन्ध्वोः गन्धबन्धुषु

समास गन्धबन्धु

अव्यय ॰गन्धबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria