Declension table of ?gamita

Deva

MasculineSingularDualPlural
Nominativegamitaḥ gamitau gamitāḥ
Vocativegamita gamitau gamitāḥ
Accusativegamitam gamitau gamitān
Instrumentalgamitena gamitābhyām gamitaiḥ gamitebhiḥ
Dativegamitāya gamitābhyām gamitebhyaḥ
Ablativegamitāt gamitābhyām gamitebhyaḥ
Genitivegamitasya gamitayoḥ gamitānām
Locativegamite gamitayoḥ gamiteṣu

Compound gamita -

Adverb -gamitam -gamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria