Declension table of ?gamiṣyat

Deva

NeuterSingularDualPlural
Nominativegamiṣyat gamiṣyantī gamiṣyatī gamiṣyanti
Vocativegamiṣyat gamiṣyantī gamiṣyatī gamiṣyanti
Accusativegamiṣyat gamiṣyantī gamiṣyatī gamiṣyanti
Instrumentalgamiṣyatā gamiṣyadbhyām gamiṣyadbhiḥ
Dativegamiṣyate gamiṣyadbhyām gamiṣyadbhyaḥ
Ablativegamiṣyataḥ gamiṣyadbhyām gamiṣyadbhyaḥ
Genitivegamiṣyataḥ gamiṣyatoḥ gamiṣyatām
Locativegamiṣyati gamiṣyatoḥ gamiṣyatsu

Adverb -gamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria