Declension table of ?gamiṣyat

Deva

MasculineSingularDualPlural
Nominativegamiṣyan gamiṣyantau gamiṣyantaḥ
Vocativegamiṣyan gamiṣyantau gamiṣyantaḥ
Accusativegamiṣyantam gamiṣyantau gamiṣyataḥ
Instrumentalgamiṣyatā gamiṣyadbhyām gamiṣyadbhiḥ
Dativegamiṣyate gamiṣyadbhyām gamiṣyadbhyaḥ
Ablativegamiṣyataḥ gamiṣyadbhyām gamiṣyadbhyaḥ
Genitivegamiṣyataḥ gamiṣyatoḥ gamiṣyatām
Locativegamiṣyati gamiṣyatoḥ gamiṣyatsu

Compound gamiṣyat -

Adverb -gamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria