Declension table of ?gamiṣyantī

Deva

FeminineSingularDualPlural
Nominativegamiṣyantī gamiṣyantyau gamiṣyantyaḥ
Vocativegamiṣyanti gamiṣyantyau gamiṣyantyaḥ
Accusativegamiṣyantīm gamiṣyantyau gamiṣyantīḥ
Instrumentalgamiṣyantyā gamiṣyantībhyām gamiṣyantībhiḥ
Dativegamiṣyantyai gamiṣyantībhyām gamiṣyantībhyaḥ
Ablativegamiṣyantyāḥ gamiṣyantībhyām gamiṣyantībhyaḥ
Genitivegamiṣyantyāḥ gamiṣyantyoḥ gamiṣyantīnām
Locativegamiṣyantyām gamiṣyantyoḥ gamiṣyantīṣu

Compound gamiṣyanti - gamiṣyantī -

Adverb -gamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria