Declension table of ?gamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegamiṣyamāṇā gamiṣyamāṇe gamiṣyamāṇāḥ
Vocativegamiṣyamāṇe gamiṣyamāṇe gamiṣyamāṇāḥ
Accusativegamiṣyamāṇām gamiṣyamāṇe gamiṣyamāṇāḥ
Instrumentalgamiṣyamāṇayā gamiṣyamāṇābhyām gamiṣyamāṇābhiḥ
Dativegamiṣyamāṇāyai gamiṣyamāṇābhyām gamiṣyamāṇābhyaḥ
Ablativegamiṣyamāṇāyāḥ gamiṣyamāṇābhyām gamiṣyamāṇābhyaḥ
Genitivegamiṣyamāṇāyāḥ gamiṣyamāṇayoḥ gamiṣyamāṇānām
Locativegamiṣyamāṇāyām gamiṣyamāṇayoḥ gamiṣyamāṇāsu

Adverb -gamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria