Declension table of ?gamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegamiṣyamāṇam gamiṣyamāṇe gamiṣyamāṇāni
Vocativegamiṣyamāṇa gamiṣyamāṇe gamiṣyamāṇāni
Accusativegamiṣyamāṇam gamiṣyamāṇe gamiṣyamāṇāni
Instrumentalgamiṣyamāṇena gamiṣyamāṇābhyām gamiṣyamāṇaiḥ
Dativegamiṣyamāṇāya gamiṣyamāṇābhyām gamiṣyamāṇebhyaḥ
Ablativegamiṣyamāṇāt gamiṣyamāṇābhyām gamiṣyamāṇebhyaḥ
Genitivegamiṣyamāṇasya gamiṣyamāṇayoḥ gamiṣyamāṇānām
Locativegamiṣyamāṇe gamiṣyamāṇayoḥ gamiṣyamāṇeṣu

Compound gamiṣyamāṇa -

Adverb -gamiṣyamāṇam -gamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria