Declension table of ?gambitavatī

Deva

FeminineSingularDualPlural
Nominativegambitavatī gambitavatyau gambitavatyaḥ
Vocativegambitavati gambitavatyau gambitavatyaḥ
Accusativegambitavatīm gambitavatyau gambitavatīḥ
Instrumentalgambitavatyā gambitavatībhyām gambitavatībhiḥ
Dativegambitavatyai gambitavatībhyām gambitavatībhyaḥ
Ablativegambitavatyāḥ gambitavatībhyām gambitavatībhyaḥ
Genitivegambitavatyāḥ gambitavatyoḥ gambitavatīnām
Locativegambitavatyām gambitavatyoḥ gambitavatīṣu

Compound gambitavati - gambitavatī -

Adverb -gambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria