Declension table of ?gambitavat

Deva

NeuterSingularDualPlural
Nominativegambitavat gambitavantī gambitavatī gambitavanti
Vocativegambitavat gambitavantī gambitavatī gambitavanti
Accusativegambitavat gambitavantī gambitavatī gambitavanti
Instrumentalgambitavatā gambitavadbhyām gambitavadbhiḥ
Dativegambitavate gambitavadbhyām gambitavadbhyaḥ
Ablativegambitavataḥ gambitavadbhyām gambitavadbhyaḥ
Genitivegambitavataḥ gambitavatoḥ gambitavatām
Locativegambitavati gambitavatoḥ gambitavatsu

Adverb -gambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria