Declension table of ?gambitavat

Deva

MasculineSingularDualPlural
Nominativegambitavān gambitavantau gambitavantaḥ
Vocativegambitavan gambitavantau gambitavantaḥ
Accusativegambitavantam gambitavantau gambitavataḥ
Instrumentalgambitavatā gambitavadbhyām gambitavadbhiḥ
Dativegambitavate gambitavadbhyām gambitavadbhyaḥ
Ablativegambitavataḥ gambitavadbhyām gambitavadbhyaḥ
Genitivegambitavataḥ gambitavatoḥ gambitavatām
Locativegambitavati gambitavatoḥ gambitavatsu

Compound gambitavat -

Adverb -gambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria