Declension table of ?gambiṣyantī

Deva

FeminineSingularDualPlural
Nominativegambiṣyantī gambiṣyantyau gambiṣyantyaḥ
Vocativegambiṣyanti gambiṣyantyau gambiṣyantyaḥ
Accusativegambiṣyantīm gambiṣyantyau gambiṣyantīḥ
Instrumentalgambiṣyantyā gambiṣyantībhyām gambiṣyantībhiḥ
Dativegambiṣyantyai gambiṣyantībhyām gambiṣyantībhyaḥ
Ablativegambiṣyantyāḥ gambiṣyantībhyām gambiṣyantībhyaḥ
Genitivegambiṣyantyāḥ gambiṣyantyoḥ gambiṣyantīnām
Locativegambiṣyantyām gambiṣyantyoḥ gambiṣyantīṣu

Compound gambiṣyanti - gambiṣyantī -

Adverb -gambiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria