Declension table of ?gambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegambiṣyamāṇā gambiṣyamāṇe gambiṣyamāṇāḥ
Vocativegambiṣyamāṇe gambiṣyamāṇe gambiṣyamāṇāḥ
Accusativegambiṣyamāṇām gambiṣyamāṇe gambiṣyamāṇāḥ
Instrumentalgambiṣyamāṇayā gambiṣyamāṇābhyām gambiṣyamāṇābhiḥ
Dativegambiṣyamāṇāyai gambiṣyamāṇābhyām gambiṣyamāṇābhyaḥ
Ablativegambiṣyamāṇāyāḥ gambiṣyamāṇābhyām gambiṣyamāṇābhyaḥ
Genitivegambiṣyamāṇāyāḥ gambiṣyamāṇayoḥ gambiṣyamāṇānām
Locativegambiṣyamāṇāyām gambiṣyamāṇayoḥ gambiṣyamāṇāsu

Adverb -gambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria