Declension table of ?gambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegambiṣyamāṇam gambiṣyamāṇe gambiṣyamāṇāni
Vocativegambiṣyamāṇa gambiṣyamāṇe gambiṣyamāṇāni
Accusativegambiṣyamāṇam gambiṣyamāṇe gambiṣyamāṇāni
Instrumentalgambiṣyamāṇena gambiṣyamāṇābhyām gambiṣyamāṇaiḥ
Dativegambiṣyamāṇāya gambiṣyamāṇābhyām gambiṣyamāṇebhyaḥ
Ablativegambiṣyamāṇāt gambiṣyamāṇābhyām gambiṣyamāṇebhyaḥ
Genitivegambiṣyamāṇasya gambiṣyamāṇayoḥ gambiṣyamāṇānām
Locativegambiṣyamāṇe gambiṣyamāṇayoḥ gambiṣyamāṇeṣu

Compound gambiṣyamāṇa -

Adverb -gambiṣyamāṇam -gambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria