Declension table of ?gambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegambiṣyamāṇaḥ gambiṣyamāṇau gambiṣyamāṇāḥ
Vocativegambiṣyamāṇa gambiṣyamāṇau gambiṣyamāṇāḥ
Accusativegambiṣyamāṇam gambiṣyamāṇau gambiṣyamāṇān
Instrumentalgambiṣyamāṇena gambiṣyamāṇābhyām gambiṣyamāṇaiḥ gambiṣyamāṇebhiḥ
Dativegambiṣyamāṇāya gambiṣyamāṇābhyām gambiṣyamāṇebhyaḥ
Ablativegambiṣyamāṇāt gambiṣyamāṇābhyām gambiṣyamāṇebhyaḥ
Genitivegambiṣyamāṇasya gambiṣyamāṇayoḥ gambiṣyamāṇānām
Locativegambiṣyamāṇe gambiṣyamāṇayoḥ gambiṣyamāṇeṣu

Compound gambiṣyamāṇa -

Adverb -gambiṣyamāṇam -gambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria